Sanskrit tools

Sanskrit declension


Declension of पश्चाद्बद्धपुरुष paścādbaddhapuruṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाद्बद्धपुरुषः paścādbaddhapuruṣaḥ
पश्चाद्बद्धपुरुषौ paścādbaddhapuruṣau
पश्चाद्बद्धपुरुषाः paścādbaddhapuruṣāḥ
Vocative पश्चाद्बद्धपुरुष paścādbaddhapuruṣa
पश्चाद्बद्धपुरुषौ paścādbaddhapuruṣau
पश्चाद्बद्धपुरुषाः paścādbaddhapuruṣāḥ
Accusative पश्चाद्बद्धपुरुषम् paścādbaddhapuruṣam
पश्चाद्बद्धपुरुषौ paścādbaddhapuruṣau
पश्चाद्बद्धपुरुषान् paścādbaddhapuruṣān
Instrumental पश्चाद्बद्धपुरुषेण paścādbaddhapuruṣeṇa
पश्चाद्बद्धपुरुषाभ्याम् paścādbaddhapuruṣābhyām
पश्चाद्बद्धपुरुषैः paścādbaddhapuruṣaiḥ
Dative पश्चाद्बद्धपुरुषाय paścādbaddhapuruṣāya
पश्चाद्बद्धपुरुषाभ्याम् paścādbaddhapuruṣābhyām
पश्चाद्बद्धपुरुषेभ्यः paścādbaddhapuruṣebhyaḥ
Ablative पश्चाद्बद्धपुरुषात् paścādbaddhapuruṣāt
पश्चाद्बद्धपुरुषाभ्याम् paścādbaddhapuruṣābhyām
पश्चाद्बद्धपुरुषेभ्यः paścādbaddhapuruṣebhyaḥ
Genitive पश्चाद्बद्धपुरुषस्य paścādbaddhapuruṣasya
पश्चाद्बद्धपुरुषयोः paścādbaddhapuruṣayoḥ
पश्चाद्बद्धपुरुषाणाम् paścādbaddhapuruṣāṇām
Locative पश्चाद्बद्धपुरुषे paścādbaddhapuruṣe
पश्चाद्बद्धपुरुषयोः paścādbaddhapuruṣayoḥ
पश्चाद्बद्धपुरुषेषु paścādbaddhapuruṣeṣu