| Singular | Dual | Plural |
Nominativo |
पश्चाद्बद्धपुरुषः
paścādbaddhapuruṣaḥ
|
पश्चाद्बद्धपुरुषौ
paścādbaddhapuruṣau
|
पश्चाद्बद्धपुरुषाः
paścādbaddhapuruṣāḥ
|
Vocativo |
पश्चाद्बद्धपुरुष
paścādbaddhapuruṣa
|
पश्चाद्बद्धपुरुषौ
paścādbaddhapuruṣau
|
पश्चाद्बद्धपुरुषाः
paścādbaddhapuruṣāḥ
|
Acusativo |
पश्चाद्बद्धपुरुषम्
paścādbaddhapuruṣam
|
पश्चाद्बद्धपुरुषौ
paścādbaddhapuruṣau
|
पश्चाद्बद्धपुरुषान्
paścādbaddhapuruṣān
|
Instrumental |
पश्चाद्बद्धपुरुषेण
paścādbaddhapuruṣeṇa
|
पश्चाद्बद्धपुरुषाभ्याम्
paścādbaddhapuruṣābhyām
|
पश्चाद्बद्धपुरुषैः
paścādbaddhapuruṣaiḥ
|
Dativo |
पश्चाद्बद्धपुरुषाय
paścādbaddhapuruṣāya
|
पश्चाद्बद्धपुरुषाभ्याम्
paścādbaddhapuruṣābhyām
|
पश्चाद्बद्धपुरुषेभ्यः
paścādbaddhapuruṣebhyaḥ
|
Ablativo |
पश्चाद्बद्धपुरुषात्
paścādbaddhapuruṣāt
|
पश्चाद्बद्धपुरुषाभ्याम्
paścādbaddhapuruṣābhyām
|
पश्चाद्बद्धपुरुषेभ्यः
paścādbaddhapuruṣebhyaḥ
|
Genitivo |
पश्चाद्बद्धपुरुषस्य
paścādbaddhapuruṣasya
|
पश्चाद्बद्धपुरुषयोः
paścādbaddhapuruṣayoḥ
|
पश्चाद्बद्धपुरुषाणाम्
paścādbaddhapuruṣāṇām
|
Locativo |
पश्चाद्बद्धपुरुषे
paścādbaddhapuruṣe
|
पश्चाद्बद्धपुरुषयोः
paścādbaddhapuruṣayoḥ
|
पश्चाद्बद्धपुरुषेषु
paścādbaddhapuruṣeṣu
|