| Singular | Dual | Plural |
Nominative |
पश्चाद्भागम्
paścādbhāgam
|
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागानि
paścādbhāgāni
|
Vocative |
पश्चाद्भाग
paścādbhāga
|
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागानि
paścādbhāgāni
|
Accusative |
पश्चाद्भागम्
paścādbhāgam
|
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागानि
paścādbhāgāni
|
Instrumental |
पश्चाद्भागेन
paścādbhāgena
|
पश्चाद्भागाभ्याम्
paścādbhāgābhyām
|
पश्चाद्भागैः
paścādbhāgaiḥ
|
Dative |
पश्चाद्भागाय
paścādbhāgāya
|
पश्चाद्भागाभ्याम्
paścādbhāgābhyām
|
पश्चाद्भागेभ्यः
paścādbhāgebhyaḥ
|
Ablative |
पश्चाद्भागात्
paścādbhāgāt
|
पश्चाद्भागाभ्याम्
paścādbhāgābhyām
|
पश्चाद्भागेभ्यः
paścādbhāgebhyaḥ
|
Genitive |
पश्चाद्भागस्य
paścādbhāgasya
|
पश्चाद्भागयोः
paścādbhāgayoḥ
|
पश्चाद्भागानाम्
paścādbhāgānām
|
Locative |
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागयोः
paścādbhāgayoḥ
|
पश्चाद्भागेषु
paścādbhāgeṣu
|