Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चाद्भाग paścādbhāga, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चाद्भागम् paścādbhāgam
पश्चाद्भागे paścādbhāge
पश्चाद्भागानि paścādbhāgāni
Vocativo पश्चाद्भाग paścādbhāga
पश्चाद्भागे paścādbhāge
पश्चाद्भागानि paścādbhāgāni
Acusativo पश्चाद्भागम् paścādbhāgam
पश्चाद्भागे paścādbhāge
पश्चाद्भागानि paścādbhāgāni
Instrumental पश्चाद्भागेन paścādbhāgena
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागैः paścādbhāgaiḥ
Dativo पश्चाद्भागाय paścādbhāgāya
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागेभ्यः paścādbhāgebhyaḥ
Ablativo पश्चाद्भागात् paścādbhāgāt
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागेभ्यः paścādbhāgebhyaḥ
Genitivo पश्चाद्भागस्य paścādbhāgasya
पश्चाद्भागयोः paścādbhāgayoḥ
पश्चाद्भागानाम् paścādbhāgānām
Locativo पश्चाद्भागे paścādbhāge
पश्चाद्भागयोः paścādbhāgayoḥ
पश्चाद्भागेषु paścādbhāgeṣu