Sanskrit tools

Sanskrit declension


Declension of पश्चान्नता paścānnatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चान्नता paścānnatā
पश्चान्नते paścānnate
पश्चान्नताः paścānnatāḥ
Vocative पश्चान्नते paścānnate
पश्चान्नते paścānnate
पश्चान्नताः paścānnatāḥ
Accusative पश्चान्नताम् paścānnatām
पश्चान्नते paścānnate
पश्चान्नताः paścānnatāḥ
Instrumental पश्चान्नतया paścānnatayā
पश्चान्नताभ्याम् paścānnatābhyām
पश्चान्नताभिः paścānnatābhiḥ
Dative पश्चान्नतायै paścānnatāyai
पश्चान्नताभ्याम् paścānnatābhyām
पश्चान्नताभ्यः paścānnatābhyaḥ
Ablative पश्चान्नतायाः paścānnatāyāḥ
पश्चान्नताभ्याम् paścānnatābhyām
पश्चान्नताभ्यः paścānnatābhyaḥ
Genitive पश्चान्नतायाः paścānnatāyāḥ
पश्चान्नतयोः paścānnatayoḥ
पश्चान्नतानाम् paścānnatānām
Locative पश्चान्नतायाम् paścānnatāyām
पश्चान्नतयोः paścānnatayoḥ
पश्चान्नतासु paścānnatāsu