| Singular | Dual | Plural |
Nominativo |
पश्चान्नता
paścānnatā
|
पश्चान्नते
paścānnate
|
पश्चान्नताः
paścānnatāḥ
|
Vocativo |
पश्चान्नते
paścānnate
|
पश्चान्नते
paścānnate
|
पश्चान्नताः
paścānnatāḥ
|
Acusativo |
पश्चान्नताम्
paścānnatām
|
पश्चान्नते
paścānnate
|
पश्चान्नताः
paścānnatāḥ
|
Instrumental |
पश्चान्नतया
paścānnatayā
|
पश्चान्नताभ्याम्
paścānnatābhyām
|
पश्चान्नताभिः
paścānnatābhiḥ
|
Dativo |
पश्चान्नतायै
paścānnatāyai
|
पश्चान्नताभ्याम्
paścānnatābhyām
|
पश्चान्नताभ्यः
paścānnatābhyaḥ
|
Ablativo |
पश्चान्नतायाः
paścānnatāyāḥ
|
पश्चान्नताभ्याम्
paścānnatābhyām
|
पश्चान्नताभ्यः
paścānnatābhyaḥ
|
Genitivo |
पश्चान्नतायाः
paścānnatāyāḥ
|
पश्चान्नतयोः
paścānnatayoḥ
|
पश्चान्नतानाम्
paścānnatānām
|
Locativo |
पश्चान्नतायाम्
paścānnatāyām
|
पश्चान्नतयोः
paścānnatayoḥ
|
पश्चान्नतासु
paścānnatāsu
|