| Singular | Dual | Plural |
Nominative |
पश्चाल्लोकः
paścāllokaḥ
|
पश्चाल्लोकौ
paścāllokau
|
पश्चाल्लोकाः
paścāllokāḥ
|
Vocative |
पश्चाल्लोक
paścālloka
|
पश्चाल्लोकौ
paścāllokau
|
पश्चाल्लोकाः
paścāllokāḥ
|
Accusative |
पश्चाल्लोकम्
paścāllokam
|
पश्चाल्लोकौ
paścāllokau
|
पश्चाल्लोकान्
paścāllokān
|
Instrumental |
पश्चाल्लोकेन
paścāllokena
|
पश्चाल्लोकाभ्याम्
paścāllokābhyām
|
पश्चाल्लोकैः
paścāllokaiḥ
|
Dative |
पश्चाल्लोकाय
paścāllokāya
|
पश्चाल्लोकाभ्याम्
paścāllokābhyām
|
पश्चाल्लोकेभ्यः
paścāllokebhyaḥ
|
Ablative |
पश्चाल्लोकात्
paścāllokāt
|
पश्चाल्लोकाभ्याम्
paścāllokābhyām
|
पश्चाल्लोकेभ्यः
paścāllokebhyaḥ
|
Genitive |
पश्चाल्लोकस्य
paścāllokasya
|
पश्चाल्लोकयोः
paścāllokayoḥ
|
पश्चाल्लोकानाम्
paścāllokānām
|
Locative |
पश्चाल्लोके
paścālloke
|
पश्चाल्लोकयोः
paścāllokayoḥ
|
पश्चाल्लोकेषु
paścāllokeṣu
|