Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चाल्लोक paścālloka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चाल्लोकः paścāllokaḥ
पश्चाल्लोकौ paścāllokau
पश्चाल्लोकाः paścāllokāḥ
Vocativo पश्चाल्लोक paścālloka
पश्चाल्लोकौ paścāllokau
पश्चाल्लोकाः paścāllokāḥ
Acusativo पश्चाल्लोकम् paścāllokam
पश्चाल्लोकौ paścāllokau
पश्चाल्लोकान् paścāllokān
Instrumental पश्चाल्लोकेन paścāllokena
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकैः paścāllokaiḥ
Dativo पश्चाल्लोकाय paścāllokāya
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकेभ्यः paścāllokebhyaḥ
Ablativo पश्चाल्लोकात् paścāllokāt
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकेभ्यः paścāllokebhyaḥ
Genitivo पश्चाल्लोकस्य paścāllokasya
पश्चाल्लोकयोः paścāllokayoḥ
पश्चाल्लोकानाम् paścāllokānām
Locativo पश्चाल्लोके paścālloke
पश्चाल्लोकयोः paścāllokayoḥ
पश्चाल्लोकेषु paścāllokeṣu