Sanskrit tools

Sanskrit declension


Declension of पश्चाल्लोका paścāllokā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चाल्लोका paścāllokā
पश्चाल्लोके paścālloke
पश्चाल्लोकाः paścāllokāḥ
Vocative पश्चाल्लोके paścālloke
पश्चाल्लोके paścālloke
पश्चाल्लोकाः paścāllokāḥ
Accusative पश्चाल्लोकाम् paścāllokām
पश्चाल्लोके paścālloke
पश्चाल्लोकाः paścāllokāḥ
Instrumental पश्चाल्लोकया paścāllokayā
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकाभिः paścāllokābhiḥ
Dative पश्चाल्लोकायै paścāllokāyai
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकाभ्यः paścāllokābhyaḥ
Ablative पश्चाल्लोकायाः paścāllokāyāḥ
पश्चाल्लोकाभ्याम् paścāllokābhyām
पश्चाल्लोकाभ्यः paścāllokābhyaḥ
Genitive पश्चाल्लोकायाः paścāllokāyāḥ
पश्चाल्लोकयोः paścāllokayoḥ
पश्चाल्लोकानाम् paścāllokānām
Locative पश्चाल्लोकायाम् paścāllokāyām
पश्चाल्लोकयोः paścāllokayoḥ
पश्चाल्लोकासु paścāllokāsu