| Singular | Dual | Plural |
Nominativo |
पश्चाल्लोका
paścāllokā
|
पश्चाल्लोके
paścālloke
|
पश्चाल्लोकाः
paścāllokāḥ
|
Vocativo |
पश्चाल्लोके
paścālloke
|
पश्चाल्लोके
paścālloke
|
पश्चाल्लोकाः
paścāllokāḥ
|
Acusativo |
पश्चाल्लोकाम्
paścāllokām
|
पश्चाल्लोके
paścālloke
|
पश्चाल्लोकाः
paścāllokāḥ
|
Instrumental |
पश्चाल्लोकया
paścāllokayā
|
पश्चाल्लोकाभ्याम्
paścāllokābhyām
|
पश्चाल्लोकाभिः
paścāllokābhiḥ
|
Dativo |
पश्चाल्लोकायै
paścāllokāyai
|
पश्चाल्लोकाभ्याम्
paścāllokābhyām
|
पश्चाल्लोकाभ्यः
paścāllokābhyaḥ
|
Ablativo |
पश्चाल्लोकायाः
paścāllokāyāḥ
|
पश्चाल्लोकाभ्याम्
paścāllokābhyām
|
पश्चाल्लोकाभ्यः
paścāllokābhyaḥ
|
Genitivo |
पश्चाल्लोकायाः
paścāllokāyāḥ
|
पश्चाल्लोकयोः
paścāllokayoḥ
|
पश्चाल्लोकानाम्
paścāllokānām
|
Locativo |
पश्चाल्लोकायाम्
paścāllokāyām
|
पश्चाल्लोकयोः
paścāllokayoḥ
|
पश्चाल्लोकासु
paścāllokāsu
|