Sanskrit tools

Sanskrit declension


Declension of पश्चिमा paścimā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमा paścimā
पश्चिमे paścime
पश्चिमाः paścimāḥ
Vocative पश्चिमे paścime
पश्चिमे paścime
पश्चिमाः paścimāḥ
Accusative पश्चिमाम् paścimām
पश्चिमे paścime
पश्चिमाः paścimāḥ
Instrumental पश्चिमया paścimayā
पश्चिमाभ्याम् paścimābhyām
पश्चिमाभिः paścimābhiḥ
Dative पश्चिमायै paścimāyai
पश्चिमाभ्याम् paścimābhyām
पश्चिमाभ्यः paścimābhyaḥ
Ablative पश्चिमायाः paścimāyāḥ
पश्चिमाभ्याम् paścimābhyām
पश्चिमाभ्यः paścimābhyaḥ
Genitive पश्चिमायाः paścimāyāḥ
पश्चिमयोः paścimayoḥ
पश्चिमानाम् paścimānām
Locative पश्चिमायाम् paścimāyām
पश्चिमयोः paścimayoḥ
पश्चिमासु paścimāsu