Singular | Dual | Plural | |
Nominative |
पश्चिमा
paścimā |
पश्चिमे
paścime |
पश्चिमाः
paścimāḥ |
Vocative |
पश्चिमे
paścime |
पश्चिमे
paścime |
पश्चिमाः
paścimāḥ |
Accusative |
पश्चिमाम्
paścimām |
पश्चिमे
paścime |
पश्चिमाः
paścimāḥ |
Instrumental |
पश्चिमया
paścimayā |
पश्चिमाभ्याम्
paścimābhyām |
पश्चिमाभिः
paścimābhiḥ |
Dative |
पश्चिमायै
paścimāyai |
पश्चिमाभ्याम्
paścimābhyām |
पश्चिमाभ्यः
paścimābhyaḥ |
Ablative |
पश्चिमायाः
paścimāyāḥ |
पश्चिमाभ्याम्
paścimābhyām |
पश्चिमाभ्यः
paścimābhyaḥ |
Genitive |
पश्चिमायाः
paścimāyāḥ |
पश्चिमयोः
paścimayoḥ |
पश्चिमानाम्
paścimānām |
Locative |
पश्चिमायाम्
paścimāyām |
पश्चिमयोः
paścimayoḥ |
पश्चिमासु
paścimāsu |