Singular | Dual | Plural | |
Nominativo |
पश्चिमा
paścimā |
पश्चिमे
paścime |
पश्चिमाः
paścimāḥ |
Vocativo |
पश्चिमे
paścime |
पश्चिमे
paścime |
पश्चिमाः
paścimāḥ |
Acusativo |
पश्चिमाम्
paścimām |
पश्चिमे
paścime |
पश्चिमाः
paścimāḥ |
Instrumental |
पश्चिमया
paścimayā |
पश्चिमाभ्याम्
paścimābhyām |
पश्चिमाभिः
paścimābhiḥ |
Dativo |
पश्चिमायै
paścimāyai |
पश्चिमाभ्याम्
paścimābhyām |
पश्चिमाभ्यः
paścimābhyaḥ |
Ablativo |
पश्चिमायाः
paścimāyāḥ |
पश्चिमाभ्याम्
paścimābhyām |
पश्चिमाभ्यः
paścimābhyaḥ |
Genitivo |
पश्चिमायाः
paścimāyāḥ |
पश्चिमयोः
paścimayoḥ |
पश्चिमानाम्
paścimānām |
Locativo |
पश्चिमायाम्
paścimāyām |
पश्चिमयोः
paścimayoḥ |
पश्चिमासु
paścimāsu |