Sanskrit tools

Sanskrit declension


Declension of पश्चिमदक्षिण paścimadakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमदक्षिणः paścimadakṣiṇaḥ
पश्चिमदक्षिणौ paścimadakṣiṇau
पश्चिमदक्षिणाः paścimadakṣiṇāḥ
Vocative पश्चिमदक्षिण paścimadakṣiṇa
पश्चिमदक्षिणौ paścimadakṣiṇau
पश्चिमदक्षिणाः paścimadakṣiṇāḥ
Accusative पश्चिमदक्षिणम् paścimadakṣiṇam
पश्चिमदक्षिणौ paścimadakṣiṇau
पश्चिमदक्षिणान् paścimadakṣiṇān
Instrumental पश्चिमदक्षिणेन paścimadakṣiṇena
पश्चिमदक्षिणाभ्याम् paścimadakṣiṇābhyām
पश्चिमदक्षिणैः paścimadakṣiṇaiḥ
Dative पश्चिमदक्षिणाय paścimadakṣiṇāya
पश्चिमदक्षिणाभ्याम् paścimadakṣiṇābhyām
पश्चिमदक्षिणेभ्यः paścimadakṣiṇebhyaḥ
Ablative पश्चिमदक्षिणात् paścimadakṣiṇāt
पश्चिमदक्षिणाभ्याम् paścimadakṣiṇābhyām
पश्चिमदक्षिणेभ्यः paścimadakṣiṇebhyaḥ
Genitive पश्चिमदक्षिणस्य paścimadakṣiṇasya
पश्चिमदक्षिणयोः paścimadakṣiṇayoḥ
पश्चिमदक्षिणानाम् paścimadakṣiṇānām
Locative पश्चिमदक्षिणे paścimadakṣiṇe
पश्चिमदक्षिणयोः paścimadakṣiṇayoḥ
पश्चिमदक्षिणेषु paścimadakṣiṇeṣu