| Singular | Dual | Plural |
Nominativo |
पश्चिमदक्षिणः
paścimadakṣiṇaḥ
|
पश्चिमदक्षिणौ
paścimadakṣiṇau
|
पश्चिमदक्षिणाः
paścimadakṣiṇāḥ
|
Vocativo |
पश्चिमदक्षिण
paścimadakṣiṇa
|
पश्चिमदक्षिणौ
paścimadakṣiṇau
|
पश्चिमदक्षिणाः
paścimadakṣiṇāḥ
|
Acusativo |
पश्चिमदक्षिणम्
paścimadakṣiṇam
|
पश्चिमदक्षिणौ
paścimadakṣiṇau
|
पश्चिमदक्षिणान्
paścimadakṣiṇān
|
Instrumental |
पश्चिमदक्षिणेन
paścimadakṣiṇena
|
पश्चिमदक्षिणाभ्याम्
paścimadakṣiṇābhyām
|
पश्चिमदक्षिणैः
paścimadakṣiṇaiḥ
|
Dativo |
पश्चिमदक्षिणाय
paścimadakṣiṇāya
|
पश्चिमदक्षिणाभ्याम्
paścimadakṣiṇābhyām
|
पश्चिमदक्षिणेभ्यः
paścimadakṣiṇebhyaḥ
|
Ablativo |
पश्चिमदक्षिणात्
paścimadakṣiṇāt
|
पश्चिमदक्षिणाभ्याम्
paścimadakṣiṇābhyām
|
पश्चिमदक्षिणेभ्यः
paścimadakṣiṇebhyaḥ
|
Genitivo |
पश्चिमदक्षिणस्य
paścimadakṣiṇasya
|
पश्चिमदक्षिणयोः
paścimadakṣiṇayoḥ
|
पश्चिमदक्षिणानाम्
paścimadakṣiṇānām
|
Locativo |
पश्चिमदक्षिणे
paścimadakṣiṇe
|
पश्चिमदक्षिणयोः
paścimadakṣiṇayoḥ
|
पश्चिमदक्षिणेषु
paścimadakṣiṇeṣu
|