Sanskrit tools

Sanskrit declension


Declension of पश्चिमरङ्गराजस्तव paścimaraṅgarājastava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमरङ्गराजस्तवः paścimaraṅgarājastavaḥ
पश्चिमरङ्गराजस्तवौ paścimaraṅgarājastavau
पश्चिमरङ्गराजस्तवाः paścimaraṅgarājastavāḥ
Vocative पश्चिमरङ्गराजस्तव paścimaraṅgarājastava
पश्चिमरङ्गराजस्तवौ paścimaraṅgarājastavau
पश्चिमरङ्गराजस्तवाः paścimaraṅgarājastavāḥ
Accusative पश्चिमरङ्गराजस्तवम् paścimaraṅgarājastavam
पश्चिमरङ्गराजस्तवौ paścimaraṅgarājastavau
पश्चिमरङ्गराजस्तवान् paścimaraṅgarājastavān
Instrumental पश्चिमरङ्गराजस्तवेन paścimaraṅgarājastavena
पश्चिमरङ्गराजस्तवाभ्याम् paścimaraṅgarājastavābhyām
पश्चिमरङ्गराजस्तवैः paścimaraṅgarājastavaiḥ
Dative पश्चिमरङ्गराजस्तवाय paścimaraṅgarājastavāya
पश्चिमरङ्गराजस्तवाभ्याम् paścimaraṅgarājastavābhyām
पश्चिमरङ्गराजस्तवेभ्यः paścimaraṅgarājastavebhyaḥ
Ablative पश्चिमरङ्गराजस्तवात् paścimaraṅgarājastavāt
पश्चिमरङ्गराजस्तवाभ्याम् paścimaraṅgarājastavābhyām
पश्चिमरङ्गराजस्तवेभ्यः paścimaraṅgarājastavebhyaḥ
Genitive पश्चिमरङ्गराजस्तवस्य paścimaraṅgarājastavasya
पश्चिमरङ्गराजस्तवयोः paścimaraṅgarājastavayoḥ
पश्चिमरङ्गराजस्तवानाम् paścimaraṅgarājastavānām
Locative पश्चिमरङ्गराजस्तवे paścimaraṅgarājastave
पश्चिमरङ्गराजस्तवयोः paścimaraṅgarājastavayoḥ
पश्चिमरङ्गराजस्तवेषु paścimaraṅgarājastaveṣu