| Singular | Dual | Plural |
Nominativo |
पश्चिमरङ्गराजस्तवः
paścimaraṅgarājastavaḥ
|
पश्चिमरङ्गराजस्तवौ
paścimaraṅgarājastavau
|
पश्चिमरङ्गराजस्तवाः
paścimaraṅgarājastavāḥ
|
Vocativo |
पश्चिमरङ्गराजस्तव
paścimaraṅgarājastava
|
पश्चिमरङ्गराजस्तवौ
paścimaraṅgarājastavau
|
पश्चिमरङ्गराजस्तवाः
paścimaraṅgarājastavāḥ
|
Acusativo |
पश्चिमरङ्गराजस्तवम्
paścimaraṅgarājastavam
|
पश्चिमरङ्गराजस्तवौ
paścimaraṅgarājastavau
|
पश्चिमरङ्गराजस्तवान्
paścimaraṅgarājastavān
|
Instrumental |
पश्चिमरङ्गराजस्तवेन
paścimaraṅgarājastavena
|
पश्चिमरङ्गराजस्तवाभ्याम्
paścimaraṅgarājastavābhyām
|
पश्चिमरङ्गराजस्तवैः
paścimaraṅgarājastavaiḥ
|
Dativo |
पश्चिमरङ्गराजस्तवाय
paścimaraṅgarājastavāya
|
पश्चिमरङ्गराजस्तवाभ्याम्
paścimaraṅgarājastavābhyām
|
पश्चिमरङ्गराजस्तवेभ्यः
paścimaraṅgarājastavebhyaḥ
|
Ablativo |
पश्चिमरङ्गराजस्तवात्
paścimaraṅgarājastavāt
|
पश्चिमरङ्गराजस्तवाभ्याम्
paścimaraṅgarājastavābhyām
|
पश्चिमरङ्गराजस्तवेभ्यः
paścimaraṅgarājastavebhyaḥ
|
Genitivo |
पश्चिमरङ्गराजस्तवस्य
paścimaraṅgarājastavasya
|
पश्चिमरङ्गराजस्तवयोः
paścimaraṅgarājastavayoḥ
|
पश्चिमरङ्गराजस्तवानाम्
paścimaraṅgarājastavānām
|
Locativo |
पश्चिमरङ्गराजस्तवे
paścimaraṅgarājastave
|
पश्चिमरङ्गराजस्तवयोः
paścimaraṅgarājastavayoḥ
|
पश्चिमरङ्गराजस्तवेषु
paścimaraṅgarājastaveṣu
|