Sanskrit tools

Sanskrit declension


Declension of पश्चिमानुपाक paścimānupāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमानुपाकः paścimānupākaḥ
पश्चिमानुपाकौ paścimānupākau
पश्चिमानुपाकाः paścimānupākāḥ
Vocative पश्चिमानुपाक paścimānupāka
पश्चिमानुपाकौ paścimānupākau
पश्चिमानुपाकाः paścimānupākāḥ
Accusative पश्चिमानुपाकम् paścimānupākam
पश्चिमानुपाकौ paścimānupākau
पश्चिमानुपाकान् paścimānupākān
Instrumental पश्चिमानुपाकेन paścimānupākena
पश्चिमानुपाकाभ्याम् paścimānupākābhyām
पश्चिमानुपाकैः paścimānupākaiḥ
Dative पश्चिमानुपाकाय paścimānupākāya
पश्चिमानुपाकाभ्याम् paścimānupākābhyām
पश्चिमानुपाकेभ्यः paścimānupākebhyaḥ
Ablative पश्चिमानुपाकात् paścimānupākāt
पश्चिमानुपाकाभ्याम् paścimānupākābhyām
पश्चिमानुपाकेभ्यः paścimānupākebhyaḥ
Genitive पश्चिमानुपाकस्य paścimānupākasya
पश्चिमानुपाकयोः paścimānupākayoḥ
पश्चिमानुपाकानाम् paścimānupākānām
Locative पश्चिमानुपाके paścimānupāke
पश्चिमानुपाकयोः paścimānupākayoḥ
पश्चिमानुपाकेषु paścimānupākeṣu