| Singular | Dual | Plural |
Nominativo |
पश्चिमानुपाकः
paścimānupākaḥ
|
पश्चिमानुपाकौ
paścimānupākau
|
पश्चिमानुपाकाः
paścimānupākāḥ
|
Vocativo |
पश्चिमानुपाक
paścimānupāka
|
पश्चिमानुपाकौ
paścimānupākau
|
पश्चिमानुपाकाः
paścimānupākāḥ
|
Acusativo |
पश्चिमानुपाकम्
paścimānupākam
|
पश्चिमानुपाकौ
paścimānupākau
|
पश्चिमानुपाकान्
paścimānupākān
|
Instrumental |
पश्चिमानुपाकेन
paścimānupākena
|
पश्चिमानुपाकाभ्याम्
paścimānupākābhyām
|
पश्चिमानुपाकैः
paścimānupākaiḥ
|
Dativo |
पश्चिमानुपाकाय
paścimānupākāya
|
पश्चिमानुपाकाभ्याम्
paścimānupākābhyām
|
पश्चिमानुपाकेभ्यः
paścimānupākebhyaḥ
|
Ablativo |
पश्चिमानुपाकात्
paścimānupākāt
|
पश्चिमानुपाकाभ्याम्
paścimānupākābhyām
|
पश्चिमानुपाकेभ्यः
paścimānupākebhyaḥ
|
Genitivo |
पश्चिमानुपाकस्य
paścimānupākasya
|
पश्चिमानुपाकयोः
paścimānupākayoḥ
|
पश्चिमानुपाकानाम्
paścimānupākānām
|
Locativo |
पश्चिमानुपाके
paścimānupāke
|
पश्चिमानुपाकयोः
paścimānupākayoḥ
|
पश्चिमानुपाकेषु
paścimānupākeṣu
|