Sanskrit tools

Sanskrit declension


Declension of पश्चिमाम्बुधि paścimāmbudhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमाम्बुधिः paścimāmbudhiḥ
पश्चिमाम्बुधी paścimāmbudhī
पश्चिमाम्बुधयः paścimāmbudhayaḥ
Vocative पश्चिमाम्बुधे paścimāmbudhe
पश्चिमाम्बुधी paścimāmbudhī
पश्चिमाम्बुधयः paścimāmbudhayaḥ
Accusative पश्चिमाम्बुधिम् paścimāmbudhim
पश्चिमाम्बुधी paścimāmbudhī
पश्चिमाम्बुधीन् paścimāmbudhīn
Instrumental पश्चिमाम्बुधिना paścimāmbudhinā
पश्चिमाम्बुधिभ्याम् paścimāmbudhibhyām
पश्चिमाम्बुधिभिः paścimāmbudhibhiḥ
Dative पश्चिमाम्बुधये paścimāmbudhaye
पश्चिमाम्बुधिभ्याम् paścimāmbudhibhyām
पश्चिमाम्बुधिभ्यः paścimāmbudhibhyaḥ
Ablative पश्चिमाम्बुधेः paścimāmbudheḥ
पश्चिमाम्बुधिभ्याम् paścimāmbudhibhyām
पश्चिमाम्बुधिभ्यः paścimāmbudhibhyaḥ
Genitive पश्चिमाम्बुधेः paścimāmbudheḥ
पश्चिमाम्बुध्योः paścimāmbudhyoḥ
पश्चिमाम्बुधीनाम् paścimāmbudhīnām
Locative पश्चिमाम्बुधौ paścimāmbudhau
पश्चिमाम्बुध्योः paścimāmbudhyoḥ
पश्चिमाम्बुधिषु paścimāmbudhiṣu