| Singular | Dual | Plural |
Nominative |
पश्चिमाम्बुधिः
paścimāmbudhiḥ
|
पश्चिमाम्बुधी
paścimāmbudhī
|
पश्चिमाम्बुधयः
paścimāmbudhayaḥ
|
Vocative |
पश्चिमाम्बुधे
paścimāmbudhe
|
पश्चिमाम्बुधी
paścimāmbudhī
|
पश्चिमाम्बुधयः
paścimāmbudhayaḥ
|
Accusative |
पश्चिमाम्बुधिम्
paścimāmbudhim
|
पश्चिमाम्बुधी
paścimāmbudhī
|
पश्चिमाम्बुधीन्
paścimāmbudhīn
|
Instrumental |
पश्चिमाम्बुधिना
paścimāmbudhinā
|
पश्चिमाम्बुधिभ्याम्
paścimāmbudhibhyām
|
पश्चिमाम्बुधिभिः
paścimāmbudhibhiḥ
|
Dative |
पश्चिमाम्बुधये
paścimāmbudhaye
|
पश्चिमाम्बुधिभ्याम्
paścimāmbudhibhyām
|
पश्चिमाम्बुधिभ्यः
paścimāmbudhibhyaḥ
|
Ablative |
पश्चिमाम्बुधेः
paścimāmbudheḥ
|
पश्चिमाम्बुधिभ्याम्
paścimāmbudhibhyām
|
पश्चिमाम्बुधिभ्यः
paścimāmbudhibhyaḥ
|
Genitive |
पश्चिमाम्बुधेः
paścimāmbudheḥ
|
पश्चिमाम्बुध्योः
paścimāmbudhyoḥ
|
पश्चिमाम्बुधीनाम्
paścimāmbudhīnām
|
Locative |
पश्चिमाम्बुधौ
paścimāmbudhau
|
पश्चिमाम्बुध्योः
paścimāmbudhyoḥ
|
पश्चिमाम्बुधिषु
paścimāmbudhiṣu
|