| Singular | Dual | Plural |
Nominativo |
पश्चिमाम्बुधिः
paścimāmbudhiḥ
|
पश्चिमाम्बुधी
paścimāmbudhī
|
पश्चिमाम्बुधयः
paścimāmbudhayaḥ
|
Vocativo |
पश्चिमाम्बुधे
paścimāmbudhe
|
पश्चिमाम्बुधी
paścimāmbudhī
|
पश्चिमाम्बुधयः
paścimāmbudhayaḥ
|
Acusativo |
पश्चिमाम्बुधिम्
paścimāmbudhim
|
पश्चिमाम्बुधी
paścimāmbudhī
|
पश्चिमाम्बुधीन्
paścimāmbudhīn
|
Instrumental |
पश्चिमाम्बुधिना
paścimāmbudhinā
|
पश्चिमाम्बुधिभ्याम्
paścimāmbudhibhyām
|
पश्चिमाम्बुधिभिः
paścimāmbudhibhiḥ
|
Dativo |
पश्चिमाम्बुधये
paścimāmbudhaye
|
पश्चिमाम्बुधिभ्याम्
paścimāmbudhibhyām
|
पश्चिमाम्बुधिभ्यः
paścimāmbudhibhyaḥ
|
Ablativo |
पश्चिमाम्बुधेः
paścimāmbudheḥ
|
पश्चिमाम्बुधिभ्याम्
paścimāmbudhibhyām
|
पश्चिमाम्बुधिभ्यः
paścimāmbudhibhyaḥ
|
Genitivo |
पश्चिमाम्बुधेः
paścimāmbudheḥ
|
पश्चिमाम्बुध्योः
paścimāmbudhyoḥ
|
पश्चिमाम्बुधीनाम्
paścimāmbudhīnām
|
Locativo |
पश्चिमाम्बुधौ
paścimāmbudhau
|
पश्चिमाम्बुध्योः
paścimāmbudhyoḥ
|
पश्चिमाम्बुधिषु
paścimāmbudhiṣu
|