Sanskrit tools

Sanskrit declension


Declension of पश्चिमेतरा paścimetarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमेतरा paścimetarā
पश्चिमेतरे paścimetare
पश्चिमेतराः paścimetarāḥ
Vocative पश्चिमेतरे paścimetare
पश्चिमेतरे paścimetare
पश्चिमेतराः paścimetarāḥ
Accusative पश्चिमेतराम् paścimetarām
पश्चिमेतरे paścimetare
पश्चिमेतराः paścimetarāḥ
Instrumental पश्चिमेतरया paścimetarayā
पश्चिमेतराभ्याम् paścimetarābhyām
पश्चिमेतराभिः paścimetarābhiḥ
Dative पश्चिमेतरायै paścimetarāyai
पश्चिमेतराभ्याम् paścimetarābhyām
पश्चिमेतराभ्यः paścimetarābhyaḥ
Ablative पश्चिमेतरायाः paścimetarāyāḥ
पश्चिमेतराभ्याम् paścimetarābhyām
पश्चिमेतराभ्यः paścimetarābhyaḥ
Genitive पश्चिमेतरायाः paścimetarāyāḥ
पश्चिमेतरयोः paścimetarayoḥ
पश्चिमेतराणाम् paścimetarāṇām
Locative पश्चिमेतरायाम् paścimetarāyām
पश्चिमेतरयोः paścimetarayoḥ
पश्चिमेतरासु paścimetarāsu