| Singular | Dual | Plural |
Nominative |
पश्चिमेतरा
paścimetarā
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराः
paścimetarāḥ
|
Vocative |
पश्चिमेतरे
paścimetare
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराः
paścimetarāḥ
|
Accusative |
पश्चिमेतराम्
paścimetarām
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराः
paścimetarāḥ
|
Instrumental |
पश्चिमेतरया
paścimetarayā
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतराभिः
paścimetarābhiḥ
|
Dative |
पश्चिमेतरायै
paścimetarāyai
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतराभ्यः
paścimetarābhyaḥ
|
Ablative |
पश्चिमेतरायाः
paścimetarāyāḥ
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतराभ्यः
paścimetarābhyaḥ
|
Genitive |
पश्चिमेतरायाः
paścimetarāyāḥ
|
पश्चिमेतरयोः
paścimetarayoḥ
|
पश्चिमेतराणाम्
paścimetarāṇām
|
Locative |
पश्चिमेतरायाम्
paścimetarāyām
|
पश्चिमेतरयोः
paścimetarayoḥ
|
पश्चिमेतरासु
paścimetarāsu
|