| Singular | Dual | Plural |
Nominativo |
पश्चिमेतरा
paścimetarā
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराः
paścimetarāḥ
|
Vocativo |
पश्चिमेतरे
paścimetare
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराः
paścimetarāḥ
|
Acusativo |
पश्चिमेतराम्
paścimetarām
|
पश्चिमेतरे
paścimetare
|
पश्चिमेतराः
paścimetarāḥ
|
Instrumental |
पश्चिमेतरया
paścimetarayā
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतराभिः
paścimetarābhiḥ
|
Dativo |
पश्चिमेतरायै
paścimetarāyai
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतराभ्यः
paścimetarābhyaḥ
|
Ablativo |
पश्चिमेतरायाः
paścimetarāyāḥ
|
पश्चिमेतराभ्याम्
paścimetarābhyām
|
पश्चिमेतराभ्यः
paścimetarābhyaḥ
|
Genitivo |
पश्चिमेतरायाः
paścimetarāyāḥ
|
पश्चिमेतरयोः
paścimetarayoḥ
|
पश्चिमेतराणाम्
paścimetarāṇām
|
Locativo |
पश्चिमेतरायाम्
paścimetarāyām
|
पश्चिमेतरयोः
paścimetarayoḥ
|
पश्चिमेतरासु
paścimetarāsu
|