| Singular | Dual | Plural |
Nominative |
पश्चिमोत्तरपूर्वः
paścimottarapūrvaḥ
|
पश्चिमोत्तरपूर्वौ
paścimottarapūrvau
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Vocative |
पश्चिमोत्तरपूर्व
paścimottarapūrva
|
पश्चिमोत्तरपूर्वौ
paścimottarapūrvau
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Accusative |
पश्चिमोत्तरपूर्वम्
paścimottarapūrvam
|
पश्चिमोत्तरपूर्वौ
paścimottarapūrvau
|
पश्चिमोत्तरपूर्वान्
paścimottarapūrvān
|
Instrumental |
पश्चिमोत्तरपूर्वेण
paścimottarapūrveṇa
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वैः
paścimottarapūrvaiḥ
|
Dative |
पश्चिमोत्तरपूर्वाय
paścimottarapūrvāya
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वेभ्यः
paścimottarapūrvebhyaḥ
|
Ablative |
पश्चिमोत्तरपूर्वात्
paścimottarapūrvāt
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वेभ्यः
paścimottarapūrvebhyaḥ
|
Genitive |
पश्चिमोत्तरपूर्वस्य
paścimottarapūrvasya
|
पश्चिमोत्तरपूर्वयोः
paścimottarapūrvayoḥ
|
पश्चिमोत्तरपूर्वाणाम्
paścimottarapūrvāṇām
|
Locative |
पश्चिमोत्तरपूर्वे
paścimottarapūrve
|
पश्चिमोत्तरपूर्वयोः
paścimottarapūrvayoḥ
|
पश्चिमोत्तरपूर्वेषु
paścimottarapūrveṣu
|