| Singular | Dual | Plural |
Nominativo |
पश्चिमोत्तरपूर्वः
paścimottarapūrvaḥ
|
पश्चिमोत्तरपूर्वौ
paścimottarapūrvau
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Vocativo |
पश्चिमोत्तरपूर्व
paścimottarapūrva
|
पश्चिमोत्तरपूर्वौ
paścimottarapūrvau
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Acusativo |
पश्चिमोत्तरपूर्वम्
paścimottarapūrvam
|
पश्चिमोत्तरपूर्वौ
paścimottarapūrvau
|
पश्चिमोत्तरपूर्वान्
paścimottarapūrvān
|
Instrumental |
पश्चिमोत्तरपूर्वेण
paścimottarapūrveṇa
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वैः
paścimottarapūrvaiḥ
|
Dativo |
पश्चिमोत्तरपूर्वाय
paścimottarapūrvāya
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वेभ्यः
paścimottarapūrvebhyaḥ
|
Ablativo |
पश्चिमोत्तरपूर्वात्
paścimottarapūrvāt
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वेभ्यः
paścimottarapūrvebhyaḥ
|
Genitivo |
पश्चिमोत्तरपूर्वस्य
paścimottarapūrvasya
|
पश्चिमोत्तरपूर्वयोः
paścimottarapūrvayoḥ
|
पश्चिमोत्तरपूर्वाणाम्
paścimottarapūrvāṇām
|
Locativo |
पश्चिमोत्तरपूर्वे
paścimottarapūrve
|
पश्चिमोत्तरपूर्वयोः
paścimottarapūrvayoḥ
|
पश्चिमोत्तरपूर्वेषु
paścimottarapūrveṣu
|