Sanskrit tools

Sanskrit declension


Declension of पश्चिमोत्तरपूर्वा paścimottarapūrvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पश्चिमोत्तरपूर्वा paścimottarapūrvā
पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वाः paścimottarapūrvāḥ
Vocative पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वाः paścimottarapūrvāḥ
Accusative पश्चिमोत्तरपूर्वाम् paścimottarapūrvām
पश्चिमोत्तरपूर्वे paścimottarapūrve
पश्चिमोत्तरपूर्वाः paścimottarapūrvāḥ
Instrumental पश्चिमोत्तरपूर्वया paścimottarapūrvayā
पश्चिमोत्तरपूर्वाभ्याम् paścimottarapūrvābhyām
पश्चिमोत्तरपूर्वाभिः paścimottarapūrvābhiḥ
Dative पश्चिमोत्तरपूर्वायै paścimottarapūrvāyai
पश्चिमोत्तरपूर्वाभ्याम् paścimottarapūrvābhyām
पश्चिमोत्तरपूर्वाभ्यः paścimottarapūrvābhyaḥ
Ablative पश्चिमोत्तरपूर्वायाः paścimottarapūrvāyāḥ
पश्चिमोत्तरपूर्वाभ्याम् paścimottarapūrvābhyām
पश्चिमोत्तरपूर्वाभ्यः paścimottarapūrvābhyaḥ
Genitive पश्चिमोत्तरपूर्वायाः paścimottarapūrvāyāḥ
पश्चिमोत्तरपूर्वयोः paścimottarapūrvayoḥ
पश्चिमोत्तरपूर्वाणाम् paścimottarapūrvāṇām
Locative पश्चिमोत्तरपूर्वायाम् paścimottarapūrvāyām
पश्चिमोत्तरपूर्वयोः paścimottarapūrvayoḥ
पश्चिमोत्तरपूर्वासु paścimottarapūrvāsu