| Singular | Dual | Plural |
Nominativo |
पश्चिमोत्तरपूर्वा
paścimottarapūrvā
|
पश्चिमोत्तरपूर्वे
paścimottarapūrve
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Vocativo |
पश्चिमोत्तरपूर्वे
paścimottarapūrve
|
पश्चिमोत्तरपूर्वे
paścimottarapūrve
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Acusativo |
पश्चिमोत्तरपूर्वाम्
paścimottarapūrvām
|
पश्चिमोत्तरपूर्वे
paścimottarapūrve
|
पश्चिमोत्तरपूर्वाः
paścimottarapūrvāḥ
|
Instrumental |
पश्चिमोत्तरपूर्वया
paścimottarapūrvayā
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वाभिः
paścimottarapūrvābhiḥ
|
Dativo |
पश्चिमोत्तरपूर्वायै
paścimottarapūrvāyai
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वाभ्यः
paścimottarapūrvābhyaḥ
|
Ablativo |
पश्चिमोत्तरपूर्वायाः
paścimottarapūrvāyāḥ
|
पश्चिमोत्तरपूर्वाभ्याम्
paścimottarapūrvābhyām
|
पश्चिमोत्तरपूर्वाभ्यः
paścimottarapūrvābhyaḥ
|
Genitivo |
पश्चिमोत्तरपूर्वायाः
paścimottarapūrvāyāḥ
|
पश्चिमोत्तरपूर्वयोः
paścimottarapūrvayoḥ
|
पश्चिमोत्तरपूर्वाणाम्
paścimottarapūrvāṇām
|
Locativo |
पश्चिमोत्तरपूर्वायाम्
paścimottarapūrvāyām
|
पश्चिमोत्तरपूर्वयोः
paścimottarapūrvayoḥ
|
पश्चिमोत्तरपूर्वासु
paścimottarapūrvāsu
|