Singular | Dual | Plural | |
Nominative |
पातुकम्
pātukam |
पातुके
pātuke |
पातुकानि
pātukāni |
Vocative |
पातुक
pātuka |
पातुके
pātuke |
पातुकानि
pātukāni |
Accusative |
पातुकम्
pātukam |
पातुके
pātuke |
पातुकानि
pātukāni |
Instrumental |
पातुकेन
pātukena |
पातुकाभ्याम्
pātukābhyām |
पातुकैः
pātukaiḥ |
Dative |
पातुकाय
pātukāya |
पातुकाभ्याम्
pātukābhyām |
पातुकेभ्यः
pātukebhyaḥ |
Ablative |
पातुकात्
pātukāt |
पातुकाभ्याम्
pātukābhyām |
पातुकेभ्यः
pātukebhyaḥ |
Genitive |
पातुकस्य
pātukasya |
पातुकयोः
pātukayoḥ |
पातुकानाम्
pātukānām |
Locative |
पातुके
pātuke |
पातुकयोः
pātukayoḥ |
पातुकेषु
pātukeṣu |