Singular | Dual | Plural | |
Nominativo |
पातुकम्
pātukam |
पातुके
pātuke |
पातुकानि
pātukāni |
Vocativo |
पातुक
pātuka |
पातुके
pātuke |
पातुकानि
pātukāni |
Acusativo |
पातुकम्
pātukam |
पातुके
pātuke |
पातुकानि
pātukāni |
Instrumental |
पातुकेन
pātukena |
पातुकाभ्याम्
pātukābhyām |
पातुकैः
pātukaiḥ |
Dativo |
पातुकाय
pātukāya |
पातुकाभ्याम्
pātukābhyām |
पातुकेभ्यः
pātukebhyaḥ |
Ablativo |
पातुकात्
pātukāt |
पातुकाभ्याम्
pātukābhyām |
पातुकेभ्यः
pātukebhyaḥ |
Genitivo |
पातुकस्य
pātukasya |
पातुकयोः
pātukayoḥ |
पातुकानाम्
pātukānām |
Locativo |
पातुके
pātuke |
पातुकयोः
pātukayoḥ |
पातुकेषु
pātukeṣu |