Sanskrit tools

Sanskrit declension


Declension of पात्य pātya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पात्यः pātyaḥ
पात्यौ pātyau
पात्याः pātyāḥ
Vocative पात्य pātya
पात्यौ pātyau
पात्याः pātyāḥ
Accusative पात्यम् pātyam
पात्यौ pātyau
पात्यान् pātyān
Instrumental पात्येन pātyena
पात्याभ्याम् pātyābhyām
पात्यैः pātyaiḥ
Dative पात्याय pātyāya
पात्याभ्याम् pātyābhyām
पात्येभ्यः pātyebhyaḥ
Ablative पात्यात् pātyāt
पात्याभ्याम् pātyābhyām
पात्येभ्यः pātyebhyaḥ
Genitive पात्यस्य pātyasya
पात्ययोः pātyayoḥ
पात्यानाम् pātyānām
Locative पात्ये pātye
पात्ययोः pātyayoḥ
पात्येषु pātyeṣu