Singular | Dual | Plural | |
Nominativo |
पात्यः
pātyaḥ |
पात्यौ
pātyau |
पात्याः
pātyāḥ |
Vocativo |
पात्य
pātya |
पात्यौ
pātyau |
पात्याः
pātyāḥ |
Acusativo |
पात्यम्
pātyam |
पात्यौ
pātyau |
पात्यान्
pātyān |
Instrumental |
पात्येन
pātyena |
पात्याभ्याम्
pātyābhyām |
पात्यैः
pātyaiḥ |
Dativo |
पात्याय
pātyāya |
पात्याभ्याम्
pātyābhyām |
पात्येभ्यः
pātyebhyaḥ |
Ablativo |
पात्यात्
pātyāt |
पात्याभ्याम्
pātyābhyām |
पात्येभ्यः
pātyebhyaḥ |
Genitivo |
पात्यस्य
pātyasya |
पात्ययोः
pātyayoḥ |
पात्यानाम्
pātyānām |
Locativo |
पात्ये
pātye |
पात्ययोः
pātyayoḥ |
पात्येषु
pātyeṣu |