Singular | Dual | Plural | |
Nominative |
पात्या
pātyā |
पात्ये
pātye |
पात्याः
pātyāḥ |
Vocative |
पात्ये
pātye |
पात्ये
pātye |
पात्याः
pātyāḥ |
Accusative |
पात्याम्
pātyām |
पात्ये
pātye |
पात्याः
pātyāḥ |
Instrumental |
पात्यया
pātyayā |
पात्याभ्याम्
pātyābhyām |
पात्याभिः
pātyābhiḥ |
Dative |
पात्यायै
pātyāyai |
पात्याभ्याम्
pātyābhyām |
पात्याभ्यः
pātyābhyaḥ |
Ablative |
पात्यायाः
pātyāyāḥ |
पात्याभ्याम्
pātyābhyām |
पात्याभ्यः
pātyābhyaḥ |
Genitive |
पात्यायाः
pātyāyāḥ |
पात्ययोः
pātyayoḥ |
पात्यानाम्
pātyānām |
Locative |
पात्यायाम्
pātyāyām |
पात्ययोः
pātyayoḥ |
पात्यासु
pātyāsu |