Singular | Dual | Plural | |
Nominativo |
पात्या
pātyā |
पात्ये
pātye |
पात्याः
pātyāḥ |
Vocativo |
पात्ये
pātye |
पात्ये
pātye |
पात्याः
pātyāḥ |
Acusativo |
पात्याम्
pātyām |
पात्ये
pātye |
पात्याः
pātyāḥ |
Instrumental |
पात्यया
pātyayā |
पात्याभ्याम्
pātyābhyām |
पात्याभिः
pātyābhiḥ |
Dativo |
पात्यायै
pātyāyai |
पात्याभ्याम्
pātyābhyām |
पात्याभ्यः
pātyābhyaḥ |
Ablativo |
पात्यायाः
pātyāyāḥ |
पात्याभ्याम्
pātyābhyām |
पात्याभ्यः
pātyābhyaḥ |
Genitivo |
पात्यायाः
pātyāyāḥ |
पात्ययोः
pātyayoḥ |
पात्यानाम्
pātyānām |
Locativo |
पात्यायाम्
pātyāyām |
पात्ययोः
pātyayoḥ |
पात्यासु
pātyāsu |