| Singular | Dual | Plural |
Nominative |
पातञ्जली
pātañjalī
|
पातञ्जल्यौ
pātañjalyau
|
पातञ्जल्यः
pātañjalyaḥ
|
Vocative |
पातञ्जलि
pātañjali
|
पातञ्जल्यौ
pātañjalyau
|
पातञ्जल्यः
pātañjalyaḥ
|
Accusative |
पातञ्जलीम्
pātañjalīm
|
पातञ्जल्यौ
pātañjalyau
|
पातञ्जलीः
pātañjalīḥ
|
Instrumental |
पातञ्जल्या
pātañjalyā
|
पातञ्जलीभ्याम्
pātañjalībhyām
|
पातञ्जलीभिः
pātañjalībhiḥ
|
Dative |
पातञ्जल्यै
pātañjalyai
|
पातञ्जलीभ्याम्
pātañjalībhyām
|
पातञ्जलीभ्यः
pātañjalībhyaḥ
|
Ablative |
पातञ्जल्याः
pātañjalyāḥ
|
पातञ्जलीभ्याम्
pātañjalībhyām
|
पातञ्जलीभ्यः
pātañjalībhyaḥ
|
Genitive |
पातञ्जल्याः
pātañjalyāḥ
|
पातञ्जल्योः
pātañjalyoḥ
|
पातञ्जलीनाम्
pātañjalīnām
|
Locative |
पातञ्जल्याम्
pātañjalyām
|
पातञ्जल्योः
pātañjalyoḥ
|
पातञ्जलीषु
pātañjalīṣu
|