Sanskrit tools

Sanskrit declension


Declension of पातञ्जलभाष्य pātañjalabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातञ्जलभाष्यम् pātañjalabhāṣyam
पातञ्जलभाष्ये pātañjalabhāṣye
पातञ्जलभाष्याणि pātañjalabhāṣyāṇi
Vocative पातञ्जलभाष्य pātañjalabhāṣya
पातञ्जलभाष्ये pātañjalabhāṣye
पातञ्जलभाष्याणि pātañjalabhāṣyāṇi
Accusative पातञ्जलभाष्यम् pātañjalabhāṣyam
पातञ्जलभाष्ये pātañjalabhāṣye
पातञ्जलभाष्याणि pātañjalabhāṣyāṇi
Instrumental पातञ्जलभाष्येण pātañjalabhāṣyeṇa
पातञ्जलभाष्याभ्याम् pātañjalabhāṣyābhyām
पातञ्जलभाष्यैः pātañjalabhāṣyaiḥ
Dative पातञ्जलभाष्याय pātañjalabhāṣyāya
पातञ्जलभाष्याभ्याम् pātañjalabhāṣyābhyām
पातञ्जलभाष्येभ्यः pātañjalabhāṣyebhyaḥ
Ablative पातञ्जलभाष्यात् pātañjalabhāṣyāt
पातञ्जलभाष्याभ्याम् pātañjalabhāṣyābhyām
पातञ्जलभाष्येभ्यः pātañjalabhāṣyebhyaḥ
Genitive पातञ्जलभाष्यस्य pātañjalabhāṣyasya
पातञ्जलभाष्ययोः pātañjalabhāṣyayoḥ
पातञ्जलभाष्याणाम् pātañjalabhāṣyāṇām
Locative पातञ्जलभाष्ये pātañjalabhāṣye
पातञ्जलभाष्ययोः pātañjalabhāṣyayoḥ
पातञ्जलभाष्येषु pātañjalabhāṣyeṣu