| Singular | Dual | Plural |
Nominative |
पातञ्जलभाष्यम्
pātañjalabhāṣyam
|
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्याणि
pātañjalabhāṣyāṇi
|
Vocative |
पातञ्जलभाष्य
pātañjalabhāṣya
|
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्याणि
pātañjalabhāṣyāṇi
|
Accusative |
पातञ्जलभाष्यम्
pātañjalabhāṣyam
|
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्याणि
pātañjalabhāṣyāṇi
|
Instrumental |
पातञ्जलभाष्येण
pātañjalabhāṣyeṇa
|
पातञ्जलभाष्याभ्याम्
pātañjalabhāṣyābhyām
|
पातञ्जलभाष्यैः
pātañjalabhāṣyaiḥ
|
Dative |
पातञ्जलभाष्याय
pātañjalabhāṣyāya
|
पातञ्जलभाष्याभ्याम्
pātañjalabhāṣyābhyām
|
पातञ्जलभाष्येभ्यः
pātañjalabhāṣyebhyaḥ
|
Ablative |
पातञ्जलभाष्यात्
pātañjalabhāṣyāt
|
पातञ्जलभाष्याभ्याम्
pātañjalabhāṣyābhyām
|
पातञ्जलभाष्येभ्यः
pātañjalabhāṣyebhyaḥ
|
Genitive |
पातञ्जलभाष्यस्य
pātañjalabhāṣyasya
|
पातञ्जलभाष्ययोः
pātañjalabhāṣyayoḥ
|
पातञ्जलभाष्याणाम्
pātañjalabhāṣyāṇām
|
Locative |
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्ययोः
pātañjalabhāṣyayoḥ
|
पातञ्जलभाष्येषु
pātañjalabhāṣyeṣu
|