| Singular | Dual | Plural |
Nominativo |
पातञ्जलभाष्यम्
pātañjalabhāṣyam
|
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्याणि
pātañjalabhāṣyāṇi
|
Vocativo |
पातञ्जलभाष्य
pātañjalabhāṣya
|
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्याणि
pātañjalabhāṣyāṇi
|
Acusativo |
पातञ्जलभाष्यम्
pātañjalabhāṣyam
|
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्याणि
pātañjalabhāṣyāṇi
|
Instrumental |
पातञ्जलभाष्येण
pātañjalabhāṣyeṇa
|
पातञ्जलभाष्याभ्याम्
pātañjalabhāṣyābhyām
|
पातञ्जलभाष्यैः
pātañjalabhāṣyaiḥ
|
Dativo |
पातञ्जलभाष्याय
pātañjalabhāṣyāya
|
पातञ्जलभाष्याभ्याम्
pātañjalabhāṣyābhyām
|
पातञ्जलभाष्येभ्यः
pātañjalabhāṣyebhyaḥ
|
Ablativo |
पातञ्जलभाष्यात्
pātañjalabhāṣyāt
|
पातञ्जलभाष्याभ्याम्
pātañjalabhāṣyābhyām
|
पातञ्जलभाष्येभ्यः
pātañjalabhāṣyebhyaḥ
|
Genitivo |
पातञ्जलभाष्यस्य
pātañjalabhāṣyasya
|
पातञ्जलभाष्ययोः
pātañjalabhāṣyayoḥ
|
पातञ्जलभाष्याणाम्
pātañjalabhāṣyāṇām
|
Locativo |
पातञ्जलभाष्ये
pātañjalabhāṣye
|
पातञ्जलभाष्ययोः
pātañjalabhāṣyayoḥ
|
पातञ्जलभाष्येषु
pātañjalabhāṣyeṣu
|