Sanskrit tools

Sanskrit declension


Declension of पातञ्जलरहस्य pātañjalarahasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातञ्जलरहस्यम् pātañjalarahasyam
पातञ्जलरहस्ये pātañjalarahasye
पातञ्जलरहस्यानि pātañjalarahasyāni
Vocative पातञ्जलरहस्य pātañjalarahasya
पातञ्जलरहस्ये pātañjalarahasye
पातञ्जलरहस्यानि pātañjalarahasyāni
Accusative पातञ्जलरहस्यम् pātañjalarahasyam
पातञ्जलरहस्ये pātañjalarahasye
पातञ्जलरहस्यानि pātañjalarahasyāni
Instrumental पातञ्जलरहस्येन pātañjalarahasyena
पातञ्जलरहस्याभ्याम् pātañjalarahasyābhyām
पातञ्जलरहस्यैः pātañjalarahasyaiḥ
Dative पातञ्जलरहस्याय pātañjalarahasyāya
पातञ्जलरहस्याभ्याम् pātañjalarahasyābhyām
पातञ्जलरहस्येभ्यः pātañjalarahasyebhyaḥ
Ablative पातञ्जलरहस्यात् pātañjalarahasyāt
पातञ्जलरहस्याभ्याम् pātañjalarahasyābhyām
पातञ्जलरहस्येभ्यः pātañjalarahasyebhyaḥ
Genitive पातञ्जलरहस्यस्य pātañjalarahasyasya
पातञ्जलरहस्ययोः pātañjalarahasyayoḥ
पातञ्जलरहस्यानाम् pātañjalarahasyānām
Locative पातञ्जलरहस्ये pātañjalarahasye
पातञ्जलरहस्ययोः pātañjalarahasyayoḥ
पातञ्जलरहस्येषु pātañjalarahasyeṣu