| Singular | Dual | Plural |
Nominativo |
पातञ्जलरहस्यम्
pātañjalarahasyam
|
पातञ्जलरहस्ये
pātañjalarahasye
|
पातञ्जलरहस्यानि
pātañjalarahasyāni
|
Vocativo |
पातञ्जलरहस्य
pātañjalarahasya
|
पातञ्जलरहस्ये
pātañjalarahasye
|
पातञ्जलरहस्यानि
pātañjalarahasyāni
|
Acusativo |
पातञ्जलरहस्यम्
pātañjalarahasyam
|
पातञ्जलरहस्ये
pātañjalarahasye
|
पातञ्जलरहस्यानि
pātañjalarahasyāni
|
Instrumental |
पातञ्जलरहस्येन
pātañjalarahasyena
|
पातञ्जलरहस्याभ्याम्
pātañjalarahasyābhyām
|
पातञ्जलरहस्यैः
pātañjalarahasyaiḥ
|
Dativo |
पातञ्जलरहस्याय
pātañjalarahasyāya
|
पातञ्जलरहस्याभ्याम्
pātañjalarahasyābhyām
|
पातञ्जलरहस्येभ्यः
pātañjalarahasyebhyaḥ
|
Ablativo |
पातञ्जलरहस्यात्
pātañjalarahasyāt
|
पातञ्जलरहस्याभ्याम्
pātañjalarahasyābhyām
|
पातञ्जलरहस्येभ्यः
pātañjalarahasyebhyaḥ
|
Genitivo |
पातञ्जलरहस्यस्य
pātañjalarahasyasya
|
पातञ्जलरहस्ययोः
pātañjalarahasyayoḥ
|
पातञ्जलरहस्यानाम्
pātañjalarahasyānām
|
Locativo |
पातञ्जलरहस्ये
pātañjalarahasye
|
पातञ्जलरहस्ययोः
pātañjalarahasyayoḥ
|
पातञ्जलरहस्येषु
pātañjalarahasyeṣu
|