Sanskrit tools

Sanskrit declension


Declension of पातञ्जलसूत्रभाष्यव्यख्या pātañjalasūtrabhāṣyavyakhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातञ्जलसूत्रभाष्यव्यख्या pātañjalasūtrabhāṣyavyakhyā
पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्याः pātañjalasūtrabhāṣyavyakhyāḥ
Vocative पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्याः pātañjalasūtrabhāṣyavyakhyāḥ
Accusative पातञ्जलसूत्रभाष्यव्यख्याम् pātañjalasūtrabhāṣyavyakhyām
पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्याः pātañjalasūtrabhāṣyavyakhyāḥ
Instrumental पातञ्जलसूत्रभाष्यव्यख्यया pātañjalasūtrabhāṣyavyakhyayā
पातञ्जलसूत्रभाष्यव्यख्याभ्याम् pātañjalasūtrabhāṣyavyakhyābhyām
पातञ्जलसूत्रभाष्यव्यख्याभिः pātañjalasūtrabhāṣyavyakhyābhiḥ
Dative पातञ्जलसूत्रभाष्यव्यख्यायै pātañjalasūtrabhāṣyavyakhyāyai
पातञ्जलसूत्रभाष्यव्यख्याभ्याम् pātañjalasūtrabhāṣyavyakhyābhyām
पातञ्जलसूत्रभाष्यव्यख्याभ्यः pātañjalasūtrabhāṣyavyakhyābhyaḥ
Ablative पातञ्जलसूत्रभाष्यव्यख्यायाः pātañjalasūtrabhāṣyavyakhyāyāḥ
पातञ्जलसूत्रभाष्यव्यख्याभ्याम् pātañjalasūtrabhāṣyavyakhyābhyām
पातञ्जलसूत्रभाष्यव्यख्याभ्यः pātañjalasūtrabhāṣyavyakhyābhyaḥ
Genitive पातञ्जलसूत्रभाष्यव्यख्यायाः pātañjalasūtrabhāṣyavyakhyāyāḥ
पातञ्जलसूत्रभाष्यव्यख्ययोः pātañjalasūtrabhāṣyavyakhyayoḥ
पातञ्जलसूत्रभाष्यव्यख्याणाम् pātañjalasūtrabhāṣyavyakhyāṇām
Locative पातञ्जलसूत्रभाष्यव्यख्यायाम् pātañjalasūtrabhāṣyavyakhyāyām
पातञ्जलसूत्रभाष्यव्यख्ययोः pātañjalasūtrabhāṣyavyakhyayoḥ
पातञ्जलसूत्रभाष्यव्यख्यासु pātañjalasūtrabhāṣyavyakhyāsu