| Singular | Dual | Plural |
Nominative |
पातञ्जलसूत्रभाष्यव्यख्या
pātañjalasūtrabhāṣyavyakhyā
|
पातञ्जलसूत्रभाष्यव्यख्ये
pātañjalasūtrabhāṣyavyakhye
|
पातञ्जलसूत्रभाष्यव्यख्याः
pātañjalasūtrabhāṣyavyakhyāḥ
|
Vocative |
पातञ्जलसूत्रभाष्यव्यख्ये
pātañjalasūtrabhāṣyavyakhye
|
पातञ्जलसूत्रभाष्यव्यख्ये
pātañjalasūtrabhāṣyavyakhye
|
पातञ्जलसूत्रभाष्यव्यख्याः
pātañjalasūtrabhāṣyavyakhyāḥ
|
Accusative |
पातञ्जलसूत्रभाष्यव्यख्याम्
pātañjalasūtrabhāṣyavyakhyām
|
पातञ्जलसूत्रभाष्यव्यख्ये
pātañjalasūtrabhāṣyavyakhye
|
पातञ्जलसूत्रभाष्यव्यख्याः
pātañjalasūtrabhāṣyavyakhyāḥ
|
Instrumental |
पातञ्जलसूत्रभाष्यव्यख्यया
pātañjalasūtrabhāṣyavyakhyayā
|
पातञ्जलसूत्रभाष्यव्यख्याभ्याम्
pātañjalasūtrabhāṣyavyakhyābhyām
|
पातञ्जलसूत्रभाष्यव्यख्याभिः
pātañjalasūtrabhāṣyavyakhyābhiḥ
|
Dative |
पातञ्जलसूत्रभाष्यव्यख्यायै
pātañjalasūtrabhāṣyavyakhyāyai
|
पातञ्जलसूत्रभाष्यव्यख्याभ्याम्
pātañjalasūtrabhāṣyavyakhyābhyām
|
पातञ्जलसूत्रभाष्यव्यख्याभ्यः
pātañjalasūtrabhāṣyavyakhyābhyaḥ
|
Ablative |
पातञ्जलसूत्रभाष्यव्यख्यायाः
pātañjalasūtrabhāṣyavyakhyāyāḥ
|
पातञ्जलसूत्रभाष्यव्यख्याभ्याम्
pātañjalasūtrabhāṣyavyakhyābhyām
|
पातञ्जलसूत्रभाष्यव्यख्याभ्यः
pātañjalasūtrabhāṣyavyakhyābhyaḥ
|
Genitive |
पातञ्जलसूत्रभाष्यव्यख्यायाः
pātañjalasūtrabhāṣyavyakhyāyāḥ
|
पातञ्जलसूत्रभाष्यव्यख्ययोः
pātañjalasūtrabhāṣyavyakhyayoḥ
|
पातञ्जलसूत्रभाष्यव्यख्याणाम्
pātañjalasūtrabhāṣyavyakhyāṇām
|
Locative |
पातञ्जलसूत्रभाष्यव्यख्यायाम्
pātañjalasūtrabhāṣyavyakhyāyām
|
पातञ्जलसूत्रभाष्यव्यख्ययोः
pātañjalasūtrabhāṣyavyakhyayoḥ
|
पातञ्जलसूत्रभाष्यव्यख्यासु
pātañjalasūtrabhāṣyavyakhyāsu
|