Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पातञ्जलसूत्रभाष्यव्यख्या pātañjalasūtrabhāṣyavyakhyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पातञ्जलसूत्रभाष्यव्यख्या pātañjalasūtrabhāṣyavyakhyā
पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्याः pātañjalasūtrabhāṣyavyakhyāḥ
Vocativo पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्याः pātañjalasūtrabhāṣyavyakhyāḥ
Acusativo पातञ्जलसूत्रभाष्यव्यख्याम् pātañjalasūtrabhāṣyavyakhyām
पातञ्जलसूत्रभाष्यव्यख्ये pātañjalasūtrabhāṣyavyakhye
पातञ्जलसूत्रभाष्यव्यख्याः pātañjalasūtrabhāṣyavyakhyāḥ
Instrumental पातञ्जलसूत्रभाष्यव्यख्यया pātañjalasūtrabhāṣyavyakhyayā
पातञ्जलसूत्रभाष्यव्यख्याभ्याम् pātañjalasūtrabhāṣyavyakhyābhyām
पातञ्जलसूत्रभाष्यव्यख्याभिः pātañjalasūtrabhāṣyavyakhyābhiḥ
Dativo पातञ्जलसूत्रभाष्यव्यख्यायै pātañjalasūtrabhāṣyavyakhyāyai
पातञ्जलसूत्रभाष्यव्यख्याभ्याम् pātañjalasūtrabhāṣyavyakhyābhyām
पातञ्जलसूत्रभाष्यव्यख्याभ्यः pātañjalasūtrabhāṣyavyakhyābhyaḥ
Ablativo पातञ्जलसूत्रभाष्यव्यख्यायाः pātañjalasūtrabhāṣyavyakhyāyāḥ
पातञ्जलसूत्रभाष्यव्यख्याभ्याम् pātañjalasūtrabhāṣyavyakhyābhyām
पातञ्जलसूत्रभाष्यव्यख्याभ्यः pātañjalasūtrabhāṣyavyakhyābhyaḥ
Genitivo पातञ्जलसूत्रभाष्यव्यख्यायाः pātañjalasūtrabhāṣyavyakhyāyāḥ
पातञ्जलसूत्रभाष्यव्यख्ययोः pātañjalasūtrabhāṣyavyakhyayoḥ
पातञ्जलसूत्रभाष्यव्यख्याणाम् pātañjalasūtrabhāṣyavyakhyāṇām
Locativo पातञ्जलसूत्रभाष्यव्यख्यायाम् pātañjalasūtrabhāṣyavyakhyāyām
पातञ्जलसूत्रभाष्यव्यख्ययोः pātañjalasūtrabhāṣyavyakhyayoḥ
पातञ्जलसूत्रभाष्यव्यख्यासु pātañjalasūtrabhāṣyavyakhyāsu