| Singular | Dual | Plural |
Nominative |
पातत्रिणा
pātatriṇā
|
पातत्रिणे
pātatriṇe
|
पातत्रिणाः
pātatriṇāḥ
|
Vocative |
पातत्रिणे
pātatriṇe
|
पातत्रिणे
pātatriṇe
|
पातत्रिणाः
pātatriṇāḥ
|
Accusative |
पातत्रिणाम्
pātatriṇām
|
पातत्रिणे
pātatriṇe
|
पातत्रिणाः
pātatriṇāḥ
|
Instrumental |
पातत्रिणया
pātatriṇayā
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणाभिः
pātatriṇābhiḥ
|
Dative |
पातत्रिणायै
pātatriṇāyai
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणाभ्यः
pātatriṇābhyaḥ
|
Ablative |
पातत्रिणायाः
pātatriṇāyāḥ
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणाभ्यः
pātatriṇābhyaḥ
|
Genitive |
पातत्रिणायाः
pātatriṇāyāḥ
|
पातत्रिणयोः
pātatriṇayoḥ
|
पातत्रिणानाम्
pātatriṇānām
|
Locative |
पातत्रिणायाम्
pātatriṇāyām
|
पातत्रिणयोः
pātatriṇayoḥ
|
पातत्रिणासु
pātatriṇāsu
|