Sanskrit tools

Sanskrit declension


Declension of पातत्रिणा pātatriṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पातत्रिणा pātatriṇā
पातत्रिणे pātatriṇe
पातत्रिणाः pātatriṇāḥ
Vocative पातत्रिणे pātatriṇe
पातत्रिणे pātatriṇe
पातत्रिणाः pātatriṇāḥ
Accusative पातत्रिणाम् pātatriṇām
पातत्रिणे pātatriṇe
पातत्रिणाः pātatriṇāḥ
Instrumental पातत्रिणया pātatriṇayā
पातत्रिणाभ्याम् pātatriṇābhyām
पातत्रिणाभिः pātatriṇābhiḥ
Dative पातत्रिणायै pātatriṇāyai
पातत्रिणाभ्याम् pātatriṇābhyām
पातत्रिणाभ्यः pātatriṇābhyaḥ
Ablative पातत्रिणायाः pātatriṇāyāḥ
पातत्रिणाभ्याम् pātatriṇābhyām
पातत्रिणाभ्यः pātatriṇābhyaḥ
Genitive पातत्रिणायाः pātatriṇāyāḥ
पातत्रिणयोः pātatriṇayoḥ
पातत्रिणानाम् pātatriṇānām
Locative पातत्रिणायाम् pātatriṇāyām
पातत्रिणयोः pātatriṇayoḥ
पातत्रिणासु pātatriṇāsu