| Singular | Dual | Plural |
Nominativo |
पातत्रिणा
pātatriṇā
|
पातत्रिणे
pātatriṇe
|
पातत्रिणाः
pātatriṇāḥ
|
Vocativo |
पातत्रिणे
pātatriṇe
|
पातत्रिणे
pātatriṇe
|
पातत्रिणाः
pātatriṇāḥ
|
Acusativo |
पातत्रिणाम्
pātatriṇām
|
पातत्रिणे
pātatriṇe
|
पातत्रिणाः
pātatriṇāḥ
|
Instrumental |
पातत्रिणया
pātatriṇayā
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणाभिः
pātatriṇābhiḥ
|
Dativo |
पातत्रिणायै
pātatriṇāyai
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणाभ्यः
pātatriṇābhyaḥ
|
Ablativo |
पातत्रिणायाः
pātatriṇāyāḥ
|
पातत्रिणाभ्याम्
pātatriṇābhyām
|
पातत्रिणाभ्यः
pātatriṇābhyaḥ
|
Genitivo |
पातत्रिणायाः
pātatriṇāyāḥ
|
पातत्रिणयोः
pātatriṇayoḥ
|
पातत्रिणानाम्
pātatriṇānām
|
Locativo |
पातत्रिणायाम्
pātatriṇāyām
|
पातत्रिणयोः
pātatriṇayoḥ
|
पातत्रिणासु
pātatriṇāsu
|