Singular | Dual | Plural | |
Nominative |
पातिः
pātiḥ |
पाती
pātī |
पातयः
pātayaḥ |
Vocative |
पाते
pāte |
पाती
pātī |
पातयः
pātayaḥ |
Accusative |
पातिम्
pātim |
पाती
pātī |
पातीन्
pātīn |
Instrumental |
पातिना
pātinā |
पातिभ्याम्
pātibhyām |
पातिभिः
pātibhiḥ |
Dative |
पातये
pātaye |
पातिभ्याम्
pātibhyām |
पातिभ्यः
pātibhyaḥ |
Ablative |
पातेः
pāteḥ |
पातिभ्याम्
pātibhyām |
पातिभ्यः
pātibhyaḥ |
Genitive |
पातेः
pāteḥ |
पात्योः
pātyoḥ |
पातीनाम्
pātīnām |
Locative |
पातौ
pātau |
पात्योः
pātyoḥ |
पातिषु
pātiṣu |