Singular | Dual | Plural | |
Nominativo |
पातिः
pātiḥ |
पाती
pātī |
पातयः
pātayaḥ |
Vocativo |
पाते
pāte |
पाती
pātī |
पातयः
pātayaḥ |
Acusativo |
पातिम्
pātim |
पाती
pātī |
पातीन्
pātīn |
Instrumental |
पातिना
pātinā |
पातिभ्याम्
pātibhyām |
पातिभिः
pātibhiḥ |
Dativo |
पातये
pātaye |
पातिभ्याम्
pātibhyām |
पातिभ्यः
pātibhyaḥ |
Ablativo |
पातेः
pāteḥ |
पातिभ्याम्
pātibhyām |
पातिभ्यः
pātibhyaḥ |
Genitivo |
पातेः
pāteḥ |
पात्योः
pātyoḥ |
पातीनाम्
pātīnām |
Locativo |
पातौ
pātau |
पात्योः
pātyoḥ |
पातिषु
pātiṣu |