Sanskrit tools

Sanskrit declension


Declension of पात्नीवता pātnīvatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पात्नीवता pātnīvatā
पात्नीवते pātnīvate
पात्नीवताः pātnīvatāḥ
Vocative पात्नीवते pātnīvate
पात्नीवते pātnīvate
पात्नीवताः pātnīvatāḥ
Accusative पात्नीवताम् pātnīvatām
पात्नीवते pātnīvate
पात्नीवताः pātnīvatāḥ
Instrumental पात्नीवतया pātnīvatayā
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवताभिः pātnīvatābhiḥ
Dative पात्नीवतायै pātnīvatāyai
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवताभ्यः pātnīvatābhyaḥ
Ablative पात्नीवतायाः pātnīvatāyāḥ
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवताभ्यः pātnīvatābhyaḥ
Genitive पात्नीवतायाः pātnīvatāyāḥ
पात्नीवतयोः pātnīvatayoḥ
पात्नीवतानाम् pātnīvatānām
Locative पात्नीवतायाम् pātnīvatāyām
पात्नीवतयोः pātnīvatayoḥ
पात्नीवतासु pātnīvatāsu