| Singular | Dual | Plural |
Nominativo |
पात्नीवता
pātnīvatā
|
पात्नीवते
pātnīvate
|
पात्नीवताः
pātnīvatāḥ
|
Vocativo |
पात्नीवते
pātnīvate
|
पात्नीवते
pātnīvate
|
पात्नीवताः
pātnīvatāḥ
|
Acusativo |
पात्नीवताम्
pātnīvatām
|
पात्नीवते
pātnīvate
|
पात्नीवताः
pātnīvatāḥ
|
Instrumental |
पात्नीवतया
pātnīvatayā
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवताभिः
pātnīvatābhiḥ
|
Dativo |
पात्नीवतायै
pātnīvatāyai
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवताभ्यः
pātnīvatābhyaḥ
|
Ablativo |
पात्नीवतायाः
pātnīvatāyāḥ
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवताभ्यः
pātnīvatābhyaḥ
|
Genitivo |
पात्नीवतायाः
pātnīvatāyāḥ
|
पात्नीवतयोः
pātnīvatayoḥ
|
पात्नीवतानाम्
pātnīvatānām
|
Locativo |
पात्नीवतायाम्
pātnīvatāyām
|
पात्नीवतयोः
pātnīvatayoḥ
|
पात्नीवतासु
pātnīvatāsu
|