| Singular | Dual | Plural |
Nominative |
पात्नीवतम्
pātnīvatam
|
पात्नीवते
pātnīvate
|
पात्नीवतानि
pātnīvatāni
|
Vocative |
पात्नीवत
pātnīvata
|
पात्नीवते
pātnīvate
|
पात्नीवतानि
pātnīvatāni
|
Accusative |
पात्नीवतम्
pātnīvatam
|
पात्नीवते
pātnīvate
|
पात्नीवतानि
pātnīvatāni
|
Instrumental |
पात्नीवतेन
pātnīvatena
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवतैः
pātnīvataiḥ
|
Dative |
पात्नीवताय
pātnīvatāya
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवतेभ्यः
pātnīvatebhyaḥ
|
Ablative |
पात्नीवतात्
pātnīvatāt
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवतेभ्यः
pātnīvatebhyaḥ
|
Genitive |
पात्नीवतस्य
pātnīvatasya
|
पात्नीवतयोः
pātnīvatayoḥ
|
पात्नीवतानाम्
pātnīvatānām
|
Locative |
पात्नीवते
pātnīvate
|
पात्नीवतयोः
pātnīvatayoḥ
|
पात्नीवतेषु
pātnīvateṣu
|