Sanskrit tools

Sanskrit declension


Declension of पात्नीवत pātnīvata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पात्नीवतम् pātnīvatam
पात्नीवते pātnīvate
पात्नीवतानि pātnīvatāni
Vocative पात्नीवत pātnīvata
पात्नीवते pātnīvate
पात्नीवतानि pātnīvatāni
Accusative पात्नीवतम् pātnīvatam
पात्नीवते pātnīvate
पात्नीवतानि pātnīvatāni
Instrumental पात्नीवतेन pātnīvatena
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवतैः pātnīvataiḥ
Dative पात्नीवताय pātnīvatāya
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवतेभ्यः pātnīvatebhyaḥ
Ablative पात्नीवतात् pātnīvatāt
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवतेभ्यः pātnīvatebhyaḥ
Genitive पात्नीवतस्य pātnīvatasya
पात्नीवतयोः pātnīvatayoḥ
पात्नीवतानाम् pātnīvatānām
Locative पात्नीवते pātnīvate
पात्नीवतयोः pātnīvatayoḥ
पात्नीवतेषु pātnīvateṣu