| Singular | Dual | Plural |
Nominativo |
पात्नीवतम्
pātnīvatam
|
पात्नीवते
pātnīvate
|
पात्नीवतानि
pātnīvatāni
|
Vocativo |
पात्नीवत
pātnīvata
|
पात्नीवते
pātnīvate
|
पात्नीवतानि
pātnīvatāni
|
Acusativo |
पात्नीवतम्
pātnīvatam
|
पात्नीवते
pātnīvate
|
पात्नीवतानि
pātnīvatāni
|
Instrumental |
पात्नीवतेन
pātnīvatena
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवतैः
pātnīvataiḥ
|
Dativo |
पात्नीवताय
pātnīvatāya
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवतेभ्यः
pātnīvatebhyaḥ
|
Ablativo |
पात्नीवतात्
pātnīvatāt
|
पात्नीवताभ्याम्
pātnīvatābhyām
|
पात्नीवतेभ्यः
pātnīvatebhyaḥ
|
Genitivo |
पात्नीवतस्य
pātnīvatasya
|
पात्नीवतयोः
pātnīvatayoḥ
|
पात्नीवतानाम्
pātnīvatānām
|
Locativo |
पात्नीवते
pātnīvate
|
पात्नीवतयोः
pātnīvatayoḥ
|
पात्नीवतेषु
pātnīvateṣu
|