Singular | Dual | Plural | |
Nominative |
पातिली
pātilī |
पातिल्यौ
pātilyau |
पातिल्यः
pātilyaḥ |
Vocative |
पातिलि
pātili |
पातिल्यौ
pātilyau |
पातिल्यः
pātilyaḥ |
Accusative |
पातिलीम्
pātilīm |
पातिल्यौ
pātilyau |
पातिलीः
pātilīḥ |
Instrumental |
पातिल्या
pātilyā |
पातिलीभ्याम्
pātilībhyām |
पातिलीभिः
pātilībhiḥ |
Dative |
पातिल्यै
pātilyai |
पातिलीभ्याम्
pātilībhyām |
पातिलीभ्यः
pātilībhyaḥ |
Ablative |
पातिल्याः
pātilyāḥ |
पातिलीभ्याम्
pātilībhyām |
पातिलीभ्यः
pātilībhyaḥ |
Genitive |
पातिल्याः
pātilyāḥ |
पातिल्योः
pātilyoḥ |
पातिलीनाम्
pātilīnām |
Locative |
पातिल्याम्
pātilyām |
पातिल्योः
pātilyoḥ |
पातिलीषु
pātilīṣu |