| Singular | Dual | Plural |
Nominative |
पात्तिगणकम्
pāttigaṇakam
|
पात्तिगणके
pāttigaṇake
|
पात्तिगणकानि
pāttigaṇakāni
|
Vocative |
पात्तिगणक
pāttigaṇaka
|
पात्तिगणके
pāttigaṇake
|
पात्तिगणकानि
pāttigaṇakāni
|
Accusative |
पात्तिगणकम्
pāttigaṇakam
|
पात्तिगणके
pāttigaṇake
|
पात्तिगणकानि
pāttigaṇakāni
|
Instrumental |
पात्तिगणकेन
pāttigaṇakena
|
पात्तिगणकाभ्याम्
pāttigaṇakābhyām
|
पात्तिगणकैः
pāttigaṇakaiḥ
|
Dative |
पात्तिगणकाय
pāttigaṇakāya
|
पात्तिगणकाभ्याम्
pāttigaṇakābhyām
|
पात्तिगणकेभ्यः
pāttigaṇakebhyaḥ
|
Ablative |
पात्तिगणकात्
pāttigaṇakāt
|
पात्तिगणकाभ्याम्
pāttigaṇakābhyām
|
पात्तिगणकेभ्यः
pāttigaṇakebhyaḥ
|
Genitive |
पात्तिगणकस्य
pāttigaṇakasya
|
पात्तिगणकयोः
pāttigaṇakayoḥ
|
पात्तिगणकानाम्
pāttigaṇakānām
|
Locative |
पात्तिगणके
pāttigaṇake
|
पात्तिगणकयोः
pāttigaṇakayoḥ
|
पात्तिगणकेषु
pāttigaṇakeṣu
|