| Singular | Dual | Plural |
Nominativo |
पात्तिगणकम्
pāttigaṇakam
|
पात्तिगणके
pāttigaṇake
|
पात्तिगणकानि
pāttigaṇakāni
|
Vocativo |
पात्तिगणक
pāttigaṇaka
|
पात्तिगणके
pāttigaṇake
|
पात्तिगणकानि
pāttigaṇakāni
|
Acusativo |
पात्तिगणकम्
pāttigaṇakam
|
पात्तिगणके
pāttigaṇake
|
पात्तिगणकानि
pāttigaṇakāni
|
Instrumental |
पात्तिगणकेन
pāttigaṇakena
|
पात्तिगणकाभ्याम्
pāttigaṇakābhyām
|
पात्तिगणकैः
pāttigaṇakaiḥ
|
Dativo |
पात्तिगणकाय
pāttigaṇakāya
|
पात्तिगणकाभ्याम्
pāttigaṇakābhyām
|
पात्तिगणकेभ्यः
pāttigaṇakebhyaḥ
|
Ablativo |
पात्तिगणकात्
pāttigaṇakāt
|
पात्तिगणकाभ्याम्
pāttigaṇakābhyām
|
पात्तिगणकेभ्यः
pāttigaṇakebhyaḥ
|
Genitivo |
पात्तिगणकस्य
pāttigaṇakasya
|
पात्तिगणकयोः
pāttigaṇakayoḥ
|
पात्तिगणकानाम्
pāttigaṇakānām
|
Locativo |
पात्तिगणके
pāttigaṇake
|
पात्तिगणकयोः
pāttigaṇakayoḥ
|
पात्तिगणकेषु
pāttigaṇakeṣu
|